Original

भीष्म उवाच ।एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः ।जगाम भवनं विष्णुरक्षरं परमं पदम् ॥ ३२ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा स भगवान् मरुत्-गण-वृतः प्रभुः जगाम भवनम् विष्णुः अक्षरम् परमम् पदम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मरुत् मरुत् pos=n,comp=y
गण गण pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s