Original

प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् ।स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ॥ ३१ ॥

Segmented

प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् स मे मान्यः च पूज्यः च तत्र क्षत्रम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
स्मरते स्मृ pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
तत्र तत्र pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part