Original

प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् ।स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥ ३० ॥

Segmented

प्रजापतिः हि भगवान् यः सर्वम् असृजत् जगत् स प्रवृत्ति-निवृत्ति-अर्थम् धर्माणाम् क्षत्रम् इच्छति

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
निवृत्ति निवृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat