Original

त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठो यः शरीरं त्यजेत ।नित्यं त्यक्तं राजधर्मेषु सर्वं प्रत्यक्षं ते भूमिपालाः सदैते ॥ ३ ॥

Segmented

त्यागम् श्रेष्ठम् मुनयो वै वदन्ति सर्व-श्रेष्ठः यः शरीरम् त्यजेत नित्यम् त्यक्तम् राज-धर्मेषु सर्वम् प्रत्यक्षम् ते भूमिपालाः सदा एते

Analysis

Word Lemma Parse
त्यागम् त्याग pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मुनयो मुनि pos=n,g=m,c=1,n=p
वै वै pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
त्यजेत त्यज् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
राज राजन् pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूमिपालाः भूमिपाल pos=n,g=m,c=1,n=p
सदा सदा pos=i
एते एतद् pos=n,g=m,c=1,n=p