Original

मानुषाणामधिपतिं देवभूतं सनातनम् ।देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ॥ २९ ॥

Segmented

मानुषाणाम् अधिपतिम् देव-भूतम् सनातनम् देवाः च बहु मन्यन्ते धर्म-कामम् नरेश्वरम्

Analysis

Word Lemma Parse
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
सनातनम् सनातन pos=a,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
नरेश्वरम् नरेश्वर pos=n,g=m,c=2,n=s