Original

परलोकगुरुं चैव राजानं योऽवमन्यते ।न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ॥ २८ ॥

Segmented

पर-लोक-गुरुम् च एव राजानम् यो ऽवमन्यते न तस्य दत्तम् न हुतम् न श्राद्धम् फलति क्वचित्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
फलति फल् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i