Original

यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः ।तदा धर्मो न चलते सद्भूतः शाश्वतः परः ॥ २७ ॥

Segmented

यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः तदा धर्मो न चलते सत्-भूतः शाश्वतः परः

Analysis

Word Lemma Parse
यदा यदा pos=i
निवर्त्यते निवर्तय् pos=v,p=3,n=s,l=lat
पापो पाप pos=a,g=m,c=1,n=s
दण्डनीत्या दण्डनीति pos=n,g=f,c=3,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तदा तदा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
चलते चल् pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s