Original

अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः ।उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ २६ ॥

Segmented

अशृण्वानाः पुराणानाम् धर्माणाम् प्रवरा गतीः उत्पथम् प्रतिपत्स्यन्ते काम-मन्यु-समीरिताः

Analysis

Word Lemma Parse
अशृण्वानाः अशृण्वान pos=a,g=m,c=1,n=p
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
प्रवरा प्रवर pos=a,g=f,c=2,n=p
गतीः गति pos=n,g=f,c=2,n=p
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
प्रतिपत्स्यन्ते प्रतिपद् pos=v,p=3,n=p,l=lrt
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
समीरिताः समीरय् pos=va,g=m,c=1,n=p,f=part