Original

असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा ।आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ॥ २५ ॥

Segmented

असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनः तथा आश्रमाणाम् विकल्पाः च निवृत्ते ऽस्मिन् कृते युगे

Analysis

Word Lemma Parse
असंख्याता असंख्यात pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
भिक्षवो भिक्षु pos=n,g=m,c=1,n=p
लिङ्गिनः लिङ्गिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
विकल्पाः विकल्प pos=n,g=m,c=1,n=p
pos=i
निवृत्ते निवृत् pos=va,g=n,c=7,n=s,f=part
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s