Original

इन्द्र उवाच ।विनष्टायां दण्डनीतौ राजधर्मे निराकृते ।संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ॥ २४ ॥

Segmented

इन्द्र उवाच विनष्टायाम् दण्डनीतौ राज-धर्मे निराकृते सम्प्रमुह्यन्ति भूतानि राज-दौरात्म्यात् नृप

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विनष्टायाम् विनश् pos=va,g=f,c=7,n=s,f=part
दण्डनीतौ दण्डनीति pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
निराकृते निराकृ pos=va,g=m,c=7,n=s,f=part
सम्प्रमुह्यन्ति सम्प्रमुह् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
दौरात्म्यात् दौरात्म्य pos=n,g=n,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s