Original

मान्धातोवाच ।दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः ।लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ॥ २३ ॥

Segmented

मान्धाता उवाच दृश्यन्ते मानवा लोके सर्व-वर्णेषु दस्यवः लिङ्ग-अन्तरे वर्तमाना आश्रमेषु चतुर्षु अपि

Analysis

Word Lemma Parse
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मानवा मानव pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
दस्यवः दस्यु pos=n,g=m,c=1,n=p
लिङ्ग लिङ्ग pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
अपि अपि pos=i