Original

अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ।भरणं पुत्रदाराणां शौचमद्रोह एव च ॥ २० ॥

Segmented

अहिंसा सत्यम् अक्रोधो वृत्ति-दाय-अनुपालनम् भरणम् पुत्र-दाराणाम् शौचम् अद्रोह एव च

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अक्रोधो अक्रोध pos=n,g=m,c=1,n=s
वृत्ति वृत्ति pos=n,comp=y
दाय दाय pos=n,comp=y
अनुपालनम् अनुपालन pos=n,g=n,c=1,n=s
भरणम् भरण pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
दाराणाम् दार pos=n,g=m,c=6,n=p
शौचम् शौच pos=n,g=n,c=1,n=s
अद्रोह अद्रोह pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i