Original

भुवः संस्कारं राजसंस्कारयोगमभैक्षचर्यां पालनं च प्रजानाम् ।विद्याद्राजा सर्वभूतानुकम्पां देहत्यागं चाहवे धर्ममग्र्यम् ॥ २ ॥

Segmented

भुवः संस्कारम् राज-संस्कार-योगम् अ भैक्ष-चर्याम् पालनम् च प्रजानाम् विद्याद् राजा सर्व-भूत-अनुकम्पाम् देह-त्यागम् च आहवे धर्मम् अग्र्यम्

Analysis

Word Lemma Parse
भुवः भू pos=n,g=f,c=6,n=s
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
pos=i
भैक्ष भैक्ष pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
पालनम् पालन pos=n,g=n,c=2,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पाम् अनुकम्पा pos=n,g=f,c=2,n=s
देह देह pos=n,comp=y
त्यागम् त्याग pos=n,g=m,c=2,n=s
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s