Original

पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।दानानि च यथाकालं द्विजेषु दद्युरेव ते ॥ १९ ॥

Segmented

पितृ-यज्ञाः तथा कूपाः प्रपाः च शयनानि च दानानि च यथाकालम् द्विजेषु दद्युः एव ते

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
तथा तथा pos=i
कूपाः कूप pos=n,g=m,c=1,n=p
प्रपाः प्रपा pos=n,g=f,c=1,n=p
pos=i
शयनानि शयन pos=n,g=n,c=1,n=p
pos=i
दानानि दान pos=n,g=n,c=2,n=p
pos=i
यथाकालम् यथाकालम् pos=i
द्विजेषु द्विज pos=n,g=m,c=7,n=p
दद्युः दा pos=v,p=3,n=p,l=vidhilin
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p