Original

इन्द्र उवाच ।मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः ।आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥ १७ ॥

Segmented

इन्द्र उवाच माता-पित्रोः हि कर्तव्या शुश्रूषा सर्व-दस्युभिः आचार्य-गुरु-शुश्रूषा तथा एव आश्रम-वासिनाम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
हि हि pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
आचार्य आचार्य pos=n,comp=y
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आश्रम आश्रम pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p