Original

कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः ।मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ॥ १५ ॥

Segmented

कथम् धर्मम् चरेयुः ते सर्वे विषय-वासिनः मद्विधैः च कथम् स्थाप्याः सर्वे ते दस्यु-जीविन्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
मद्विधैः मद्विध pos=a,g=m,c=3,n=p
pos=i
कथम् कथम् pos=i
स्थाप्याः स्थापय् pos=va,g=m,c=1,n=p,f=krtya
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दस्यु दस्यु pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p