Original

ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः ।ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥ १४ ॥

Segmented

ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाः च सर्वशः ब्रह्म-क्षत्र-प्रसूताः च वैश्याः शूद्राः च मानवाः

Analysis

Word Lemma Parse
ओड्राः ओड्र pos=n,g=m,c=1,n=p
पुलिन्दा पुलिन्द pos=n,g=m,c=1,n=p
रमठाः रमठ pos=n,g=m,c=1,n=p
काचा काच pos=n,g=m,c=1,n=p
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
प्रसूताः प्रसू pos=va,g=m,c=1,n=p,f=part
pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p