Original

मान्धातोवाच ।यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः ।शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ॥ १३ ॥

Segmented

मान्धाता उवाच यवनाः किराता गान्धाराः चीनाः शबर-बर्बराः शकाः तुषाराः कह्वाः च पह्लवाः च अन्ध्र-मद्रकाः

Analysis

Word Lemma Parse
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यवनाः यवन pos=n,g=m,c=1,n=p
किराता किरात pos=n,g=m,c=1,n=p
गान्धाराः गान्धार pos=n,g=m,c=1,n=p
चीनाः चीन pos=n,g=m,c=1,n=p
शबर शबर pos=n,comp=y
बर्बराः बर्बर pos=n,g=m,c=1,n=p
शकाः शक pos=n,g=m,c=1,n=p
तुषाराः तुषार pos=n,g=m,c=1,n=p
कह्वाः कह्व pos=n,g=m,c=1,n=p
pos=i
पह्लवाः पह्लव pos=n,g=m,c=1,n=p
pos=i
अन्ध्र अन्ध्र pos=n,comp=y
मद्रकाः मद्रक pos=n,g=m,c=1,n=p