Original

एते धर्माः सर्ववर्णाश्च वीरैरुत्क्रष्टव्याः क्षत्रियैरेष धर्मः ।तस्माज्ज्येष्ठा राजधर्मा न चान्ये वीर्यज्येष्ठा वीरधर्मा मता मे ॥ १२ ॥

Segmented

एते धर्माः सर्व-वर्णाः च वीरैः उत्क्रष्टव्याः क्षत्रियैः एष धर्मः तस्मात् ज्येष्ठाः राज-धर्माः न च अन्ये वीर्य-ज्येष्ठाः वीर-धर्माः मता मे

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
उत्क्रष्टव्याः उत्कृष् pos=va,g=m,c=1,n=p,f=krtya
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वीर्य वीर्य pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
वीर वीर pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
मता मन् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s