Original

यो विकर्मस्थितो विप्रो न स सन्मानमर्हति ।कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ॥ ११ ॥

Segmented

यो विकर्मन्-स्थितः विप्रो न स सत्-मानम् अर्हति कर्मसु अनुपयुञ्जानम् अविश्वास्यम् हि तम् विदुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
विकर्मन् विकर्मन् pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अनुपयुञ्जानम् अनुपयुञ्जान pos=a,g=m,c=2,n=s
अविश्वास्यम् अविश्वास्य pos=a,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit