Original

अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते ।कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ॥ १० ॥

Segmented

अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते कर्मणा व्यज्यते धर्मो यथा एव श्वा तथा एव सः

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
pos=i
सा तद् pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
प्रकल्प्यते प्रकल्पय् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
व्यज्यते व्यञ्ज् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s