Original

साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च ।सृष्टाः पुरा आदिदेवेन देवा क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥ ९ ॥

Segmented

साध्या देवा वसवः च अश्विनौ च रुद्राः च विश्वे मरुताम् गणाः च सृष्टाः पुरा आदिदेवेन देवा क्षात्रे धर्मे वर्तयन्ते च

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
pos=i
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
आदिदेवेन आदिदेव pos=n,g=m,c=3,n=s
देवा क्षात्र pos=a,g=m,c=7,n=s
क्षात्रे धर्म pos=n,g=m,c=7,n=s
धर्मे वर्तय् pos=v,p=3,n=p,l=lat
वर्तयन्ते pos=i
सिद्ध pos=n,g=m,c=1,n=p