Original

उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् ।सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ।जग्मुः सुबहवः शूरा राजानो दण्डनीतये ॥ ७ ॥

Segmented

उदाहृतम् ते राज-इन्द्र यथा विष्णुम् महा-ओजसम् सर्व-भूत-ईश्वरम् देवम् प्रभुम् नारायणम् पुरा जग्मुः सु बहवः शूरा राजानो दण्डनीतये

Analysis

Word Lemma Parse
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
दण्डनीतये दण्डनीति pos=n,g=f,c=4,n=s