Original

अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् ।अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥ ४ ॥

Segmented

अपरे वचनैः पुण्यैः वादिनो लोक-निश्चयम् अनिश्चय-ज्ञाः धर्माणाम् अदृष्टान्ते परे रताः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
वचनैः वचन pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
वादिनो वादिन् pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
अनिश्चय अनिश्चय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
अदृष्टान्ते अदृष्टान्त pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part