Original

अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् ।प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥ ३ ॥

Segmented

अप्रत्यक्षम् बहु-द्वारम् धर्मम् आश्रम-वासिनाम् प्ररूपयन्ति तद्-भावम् आगमैः एव शाश्वतम्

Analysis

Word Lemma Parse
अप्रत्यक्षम् अप्रत्यक्ष pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
द्वारम् द्वार pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
प्ररूपयन्ति प्ररूपय् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
आगमैः आगम pos=n,g=m,c=3,n=p
एव एव pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s