Original

सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् ।शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥ २९ ॥

Segmented

सर्व-धर्म-परम् क्षत्रम् लोक-ज्येष्ठम् सनातनम् शश्वद् अक्षर-पर्यन्तम् अक्षरम् सर्वतोमुखम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
शश्वद् शश्वत् pos=i
अक्षर अक्षर pos=a,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
सर्वतोमुखम् सर्वतोमुख pos=a,g=n,c=1,n=s