Original

पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः ।लोके भूतानि सर्वाणि विचरन्ति न संशयः ॥ २८ ॥

Segmented

पुत्र-वत् परिपाल्यानि लिङ्ग-धर्मेण पार्थिवैः लोके भूतानि सर्वाणि विचरन्ति न संशयः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिपाल्यानि परिपालय् pos=va,g=n,c=1,n=p,f=krtya
लिङ्ग लिङ्ग pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
लोके लोक pos=n,g=m,c=7,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s