Original

निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् ।शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधु धर्मं चरन्ति ॥ २७ ॥

Segmented

निर्मर्यादाः काम-मन्यु-प्रवृत्ताः भीता राज्ञो न अधिगच्छन्ति पापम् शिष्टाः च अन्ये सर्व-धर्म-उपपन्नाः साधु-आचाराः साधु धर्मम् चरन्ति

Analysis

Word Lemma Parse
निर्मर्यादाः निर्मर्याद pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
भीता भी pos=va,g=m,c=1,n=p,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,comp=y
आचाराः आचार pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat