Original

आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं मोक्षणं पालनं च ।विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥ २६ ॥

Segmented

आत्म-त्यागः सर्व-भूत-अनुकम्पा लोक-ज्ञानम् मोक्षणम् पालनम् च विषण्णानाम् मोक्षणम् पीडितानाम् क्षात्रे धर्मे विद्यते पार्थिवानाम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
पालनम् पालन pos=n,g=n,c=1,n=s
pos=i
विषण्णानाम् विषद् pos=va,g=m,c=6,n=p,f=part
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
पीडितानाम् पीडय् pos=va,g=m,c=6,n=p,f=part
क्षात्रे क्षात्र pos=a,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p