Original

दृष्टा धर्माः शतधा शाश्वतेन क्षात्रेण धर्मेण पुनः प्रवृत्ताः ।युगे युगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षत्रधर्मं वदन्ति ॥ २५ ॥

Segmented

दृष्टा धर्माः शतधा शाश्वतेन क्षात्रेण धर्मेण पुनः प्रवृत्ताः युगे युगे हि आदि-धर्माः प्रवृत्ता लोक-ज्येष्ठम् क्षत्र-धर्मम् वदन्ति

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
धर्माः धर्म pos=n,g=m,c=1,n=p
शतधा शतधा pos=i
शाश्वतेन शाश्वत pos=a,g=m,c=3,n=s
क्षात्रेण क्षात्र pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
हि हि pos=i
आदि आदि pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
प्रवृत्ता प्रवृत् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat