Original

इमामुर्वीं न जयेद्विक्रमेण देवश्रेष्ठोऽसौ पुरा चेदमेयः ।चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्रह्मणो वै विनाशात् ॥ २४ ॥

Segmented

इमाम् उर्वीम् न जयेद् विक्रमेण देव-श्रेष्ठः ऽसौ पुरा चेद् अमेयः चातुर्वर्ण्यम् चातुराश्रम्य-धर्माः सर्वे न स्युः ब्रह्मणो वै विनाशात्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
pos=i
जयेद् जि pos=v,p=3,n=s,l=vidhilin
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
चेद् चेद् pos=i
अमेयः अमेय pos=a,g=m,c=1,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वै वै pos=i
विनाशात् विनाश pos=n,g=m,c=5,n=s