Original

यदि ह्यसौ भगवान्नाहनिष्यद्रिपून्सर्वान्वसुमानप्रमेयः ।न ब्राह्मणा न च लोकादिकर्ता न सद्धर्मा नादिधर्मा भवेयुः ॥ २३ ॥

Segmented

यदि हि असौ भगवान् न अहनिष्यत् रिपून् सर्वान् वसुमान् अप्रमेयः न ब्राह्मणा न च लोक-आदि-कर्ता न सत्-धर्माः न आदि-धर्माः भवेयुः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
pos=i
अहनिष्यत् हन् pos=v,p=3,n=s,l=lrn
रिपून् रिपु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वसुमान् वसुमन्त् pos=n,g=m,c=1,n=s
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s
pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
pos=i
लोक लोक pos=n,comp=y
आदि आदि pos=n,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
सत् सत् pos=a,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
आदि आदि pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
भवेयुः भू pos=v,p=3,n=p,l=vidhilin