Original

कर्मणा वै पुरा देवा ऋषयश्चामितौजसः ।त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ॥ २२ ॥

Segmented

कर्मणा वै पुरा देवा ऋषयः च अमित-ओजसः त्राताः सर्वे प्रमथ्य अरीन् क्षत्र-धर्मेण विष्णुना

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वै वै pos=i
पुरा पुरा pos=i
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
त्राताः त्रा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रमथ्य प्रमथ् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s