Original

शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सुप्रस्थानाः क्षत्रधर्माविशिष्टाः ।अस्मिन्धर्मे सर्वधर्माः प्रविष्टास्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ॥ २१ ॥

Segmented

शेषाः सृष्टा हि अन्तवन्तः हि अनन्ताः सु प्रस्थानाः क्षत्र-धर्माः विशिष्टाः अस्मिन् धर्मे सर्व-धर्माः प्रविष्टास् तस्माद् धर्मम् श्रेष्ठम् इमम् वदन्ति

Analysis

Word Lemma Parse
शेषाः शेष pos=a,g=m,c=1,n=p
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
हि हि pos=i
अनन्ताः अनन्त pos=a,g=m,c=1,n=p
सु सु pos=i
प्रस्थानाः प्रस्थान pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
प्रविष्टास् प्रविश् pos=va,g=m,c=1,n=p,f=part
तस्माद् तस्मात् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat