Original

इन्द्र उवाच ।असैनिकोऽधर्मपरश्चरेथाः परां गतिं लप्स्यसे चाप्रमत्तः ।क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः ॥ २० ॥

Segmented

इन्द्र उवाच असैनिको अधर्म-परः चरेथाः पराम् गतिम् लप्स्यसे च अप्रमत्तः क्षात्रो धर्मो हि आदिदेवात् प्रवृत्तः पश्चाद् अन्ये शेष-भूताः च धर्माः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असैनिको असैनिक pos=a,g=m,c=1,n=s
अधर्म अधर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
चरेथाः चर् pos=v,p=2,n=s,l=vidhilin
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
क्षात्रो क्षात्र pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
आदिदेवात् आदिदेव pos=n,g=m,c=5,n=s
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
पश्चाद् पश्चात् pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
शेष शेष pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p