Original

क्षात्राद्धर्माद्विपुलादप्रमेयाल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च ।धर्मो योऽसावादिदेवात्प्रवृत्तो लोकज्येष्ठस्तं न जानामि कर्तुम् ॥ १९ ॥

Segmented

क्षात्राद् धर्माद् विपुलाद् अप्रमेयाल् लोकाः प्राप्ताः स्थापितम् स्वम् यशः च धर्मो यो असौ आदिदेवात् प्रवृत्तो लोक-ज्येष्ठः तम् न जानामि कर्तुम्

Analysis

Word Lemma Parse
क्षात्राद् क्षात्र pos=a,g=m,c=5,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
विपुलाद् विपुल pos=a,g=m,c=5,n=s
अप्रमेयाल् अप्रमेय pos=a,g=m,c=2,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्थापितम् स्थापय् pos=va,g=n,c=1,n=s,f=part
स्वम् स्व pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
आदिदेवात् आदिदेव pos=n,g=m,c=5,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
कर्तुम् कृ pos=vi