Original

मान्धातोवाच ।असंशयं भगवन्नादिदेवं द्रक्ष्याम्यहं शिरसाहं प्रसाद्य ।त्यक्त्वा भोगान्धर्मकामो ह्यरण्यमिच्छे गन्तुं सत्पथं लोकजुष्टम् ॥ १८ ॥

Segmented

मान्धाता उवाच असंशयम् भगवन्न् आदिदेवम् द्रक्ष्यामि अहम् शिरसा अहम् प्रसाद्य त्यक्त्वा भोगान् धर्म-कामः हि अरण्यम् इच्छे गन्तुम् सत्-पथम् लोक-जुष्टम्

Analysis

Word Lemma Parse
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशयम् pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
आदिदेवम् आदिदेव pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
त्यक्त्वा त्यज् pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
हि हि pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
इच्छे इष् pos=v,p=1,n=s,l=lat
गन्तुम् गम् pos=vi
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part