Original

सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढं प्रीतिरतः सुराणाम् ।बुद्ध्या भक्त्या चोत्तमश्रद्धया च ततस्तेऽहं दद्मि वरं यथेष्टम् ॥ १७ ॥

Segmented

सत्ये स्थितो धर्म-परः जित-इन्द्रियः शूरो दृढम् प्रीति-रतः सुराणाम् बुद्ध्या भक्त्या च उत्तम-श्रद्धया च ततस् ते ऽहम् दद्मि वरम् यथेष्टम्

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दृढम् दृढम् pos=i
प्रीति प्रीति pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सुराणाम् सुर pos=n,g=m,c=6,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
pos=i
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दद्मि दा pos=v,p=1,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
यथेष्टम् यथेष्ट pos=a,g=m,c=2,n=s