Original

नासौ देवो विश्वरूपो मयापि शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् ।येऽन्ये कामास्तव राजन्हृदिस्था दास्यामि तांस्त्वं हि मर्त्येषु राजा ॥ १६ ॥

Segmented

न असौ देवो विश्व-रूपः मया अपि शक्यो द्रष्टुम् ब्रह्मणा वा अपि साक्षात् ये ऽन्ये कामाः ते राजन् हृदिस्था दास्यामि तान् त्वम् हि मर्त्येषु राजा

Analysis

Word Lemma Parse
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
वा वा pos=i
अपि अपि pos=i
साक्षात् साक्षात् pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
कामाः काम pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हृदिस्था हृदिस्थ pos=a,g=m,c=1,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
राजा राजन् pos=n,g=m,c=1,n=s