Original

इन्द्र उवाच ।किमिष्यते धर्मभृतां वरिष्ठ यद्द्रष्टुकामोऽसि तमप्रमेयम् ।अनन्तमायामितसत्त्ववीर्यं नारायणं ह्यादिदेवं पुराणम् ॥ १५ ॥

Segmented

इन्द्र उवाच किम् इष्यते धर्म-भृताम् वरिष्ठ यद् द्रष्टु-कामः ऽसि तम् अप्रमेयम् अनन्त-माया-अमित-सत्त्व-वीर्यम् नारायणम् हि आदिदेवम् पुराणम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s
यद् यत् pos=i
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
माया माया pos=n,comp=y
अमित अमित pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हि हि pos=i
आदिदेवम् आदिदेव pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s