Original

तस्य पार्थिवसंघस्य तस्य चैव महात्मनः ।संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ॥ १४ ॥

Segmented

तस्य पार्थिव-संघस्य तस्य च एव महात्मनः संवादो ऽयम् महान् आसीद् विष्णुम् प्रति महा-द्युति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
संघस्य संघ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संवादो संवाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s