Original

पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ।अनादिमध्यनिधनं देवं नारायणं प्रति ॥ ११ ॥

Segmented

पुरा वसुमती-पालः यज्ञम् चक्रे दिदृक्षया अनादि-मध्य-निधनम् देवम् नारायणम् प्रति

Analysis

Word Lemma Parse
पुरा पुरा pos=i
वसुमती वसुमती pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
अनादि अनादि pos=a,comp=y
मध्य मध्य pos=n,comp=y
निधनम् निधन pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i