Original

अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् ।निर्मर्यादे वर्तमाने दानवैकायने कृते ।बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ॥ १० ॥

Segmented

अत्र ते वर्तयिष्यामि धर्मम् अर्थ-विनिश्चयम् निर्मर्यादे वर्तमाने दानव-एकायने कृते बभूव राजा राज-इन्द्र मान्धाता नाम वीर्यवान्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
निर्मर्यादे निर्मर्याद pos=a,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
दानव दानव pos=n,comp=y
एकायने एकायन pos=n,g=n,c=7,n=s
कृते कृत pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s