Original

भीष्म उवाच ।चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव ।लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ॥ १ ॥

Segmented

भीष्म उवाच चातुराश्रम्य-धर्माः च जाति-धर्माः च पाण्डव लोकपाल-उत्तराः च एव क्षात्रे धर्मे व्यवस्थिताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
जाति जाति pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
लोकपाल लोकपाल pos=n,comp=y
उत्तराः उत्तर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
क्षात्रे क्षात्र pos=a,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part