Original

शूद्रं वैश्यं राजपुत्रं च राजँल्लोकाः सर्वे संश्रिता धर्मकामाः ।तस्माद्वर्णाञ्जातिधर्मेषु सक्तान्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ॥ ९ ॥

Segmented

तस्माद् वर्णाञ् जाति-धर्मेषु सक्तान् मत्वा विष्णुः न इच्छति पाण्डु-पुत्र

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वर्णाञ् वर्ण pos=n,g=m,c=2,n=p
जाति जाति pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
सक्तान् सञ्ज् pos=va,g=m,c=2,n=p,f=part
मत्वा मन् pos=vi
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
पाण्डु पाण्डु pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s