Original

यः स्याद्दान्तः सोमप आर्यशीलः सानुक्रोशः सर्वसहो निराशीः ।ऋजुर्मृदुरनृशंसः क्षमावान्स वै विप्रो नेतरः पापकर्मा ॥ ८ ॥

Segmented

यः स्याद् दान्तः सोमप आर्य-शीलः स अनुक्रोशः सर्व-सहः निराशीः ऋजुः मृदुः अनृशंसः क्षमावान् स वै विप्रो न इतरः पाप-कर्मा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सोमप सोमप pos=n,g=m,c=1,n=s
आर्य आर्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
निराशीः निराशी pos=a,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
अनृशंसः अनृशंस pos=a,g=m,c=1,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s