Original

तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचं चार्जवं चापि राजन् ।तथा विप्रस्याश्रमाः सर्व एव पुरा राजन्ब्रह्मणा वै निसृष्टाः ॥ ७ ॥

Segmented

तस्माद् धर्मो विहितो ब्राह्मणस्य दमः शौचम् च आर्जवम् च अपि राजन् तथा विप्रस्य आश्रमाः सर्व एव पुरा राजन् ब्रह्मणा वै निसृष्टाः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
दमः दम pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
वै वै pos=i
निसृष्टाः निसृज् pos=va,g=m,c=1,n=p,f=part