Original

निर्मर्यादे चाशने क्रूरवृत्तौ हिंसात्मके त्यक्तधर्मस्ववृत्ते ।हव्यं कव्यं यानि चान्यानि राजन्देयान्यदेयानि भवन्ति तस्मिन् ॥ ६ ॥

Segmented

निर्मर्यादे च अशने क्रूर-वृत्तौ हिंसा-आत्मके त्यक्त-धर्म-स्व-वृत्ते हव्यम् कव्यम् यानि च अन्यानि राजन् देयानि अदेयानि भवन्ति तस्मिन्

Analysis

Word Lemma Parse
निर्मर्यादे निर्मर्याद pos=a,g=n,c=7,n=s
pos=i
अशने अशन pos=n,g=n,c=7,n=s
क्रूर क्रूर pos=a,comp=y
वृत्तौ वृत्ति pos=n,g=f,c=7,n=s
हिंसा हिंसा pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
स्व स्व pos=a,comp=y
वृत्ते वृत्त pos=n,g=n,c=7,n=s
हव्यम् हव्य pos=n,g=n,c=1,n=s
कव्यम् कव्य pos=n,g=n,c=1,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देयानि दा pos=va,g=n,c=1,n=p,f=krtya
अदेयानि अदेय pos=a,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तस्मिन् तद् pos=n,g=m,c=7,n=s