Original

जपन्वेदानजपंश्चापि राजन्समः शूद्रैर्दासवच्चापि भोज्यः ।एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये ॥ ५ ॥

Segmented

जपन् वेदान् अजपत् च अपि राजन् समः शूद्रैः दास-वत् च अपि भोज्यः एते सर्वे शूद्र-समाः भवन्ति राजन्न् एतान् वर्जयेद् देव-कृत्ये

Analysis

Word Lemma Parse
जपन् जप् pos=va,g=m,c=1,n=s,f=part
वेदान् वेद pos=n,g=m,c=2,n=p
अजपत् अजपत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समः सम pos=n,g=m,c=1,n=s
शूद्रैः शूद्र pos=n,g=m,c=3,n=p
दास दास pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
भोज्यः भोजय् pos=va,g=m,c=1,n=s,f=krtya
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शूद्र शूद्र pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
देव देव pos=n,comp=y
कृत्ये कृत्य pos=n,g=n,c=7,n=s