Original

शूद्रो राजन्भवति ब्रह्मबन्धुर्दुश्चारित्र्यो यश्च धर्मादपेतः ।वृषलीपतिः पिशुनो नर्तकश्च ग्रामप्रैष्यो यश्च भवेद्विकर्मा ॥ ४ ॥

Segmented

शूद्रो राजन् भवति ब्रह्मबन्धुः दुश्चारित्र्यो यः च धर्माद् अपेतः वृषली-पतिः पिशुनो नर्तकः च ग्राम-प्रैष्यः यः च भवेद् विकर्मा

Analysis

Word Lemma Parse
शूद्रो शूद्र pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भवति भू pos=v,p=3,n=s,l=lat
ब्रह्मबन्धुः ब्रह्मबन्धु pos=n,g=m,c=1,n=s
दुश्चारित्र्यो दुश्चारित्र्य pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेतः अपे pos=va,g=m,c=1,n=s,f=part
वृषली वृषली pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पिशुनो पिशुन pos=a,g=m,c=1,n=s
नर्तकः नर्तक pos=n,g=m,c=1,n=s
pos=i
ग्राम ग्राम pos=n,comp=y
प्रैष्यः प्रैष्य pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विकर्मा विकर्मन् pos=a,g=m,c=1,n=s